SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली युज (संयमने, चुरादिगण, आत्मने, आशीर्लिङ्) योजयिषीष्ट योजयिषीयास्ताम् योजयिषीरन् योजयिषीष्ठाः योजयिषीयास्थाम् योजयिषीध्वम् योजयिषीय योजयिषीवहि योजयिषीमहि युज (संयमने, चुरादिगण, आत्मने, लुङ्) अयूयुजत अयूयुजेताम् अयूयुजन्त अयूयुजथाः अयूयुजेथाम् अयूयुजध्वम् अयूयुजे अयूयुजावहि अयूयुजामहि युज (संयमने, चुरादिगण, आत्मने, लुङ्) अयोजयिष्यत अयोजयिष्येताम् अयोजयिष्यन्त अयोजयिष्यथाः अयोजयिष्येथाम् अयोजयिष्यध्वम् अयोजयिष्ये अयोजयिष्यावहि अयोजयिष्यामहि यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, लट्) यजति यजतः यजन्ति यजसि यजथ यजामि यजावः यजामः यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, लोट्) यजतु यजताम् यज यजतम् यजत यजानि यजाव यजाम यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, लङ्) अयजत अयजताम् अयजन् अयजः अयजतम् अयजम अयजाव यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, विधिलिङ्) यजेत् यजेताम् यजेयुः यजेः यजेतम् यजेत यजेयम् यजेव यजेम यजथः यजन्तु अयजत अयजाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy