SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आपयत आपयथाः आपये www.kobatirth.org संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली आपू (लम्भने, चुरादिगण, आत्मने, लङ्) आपयेताम् आपयेथाम आपयावहि आप (लम्भने, चुरादिगण, आत्मने, विधिलिङ्) आपयेयाताम् आपयेयाथाम् आपयेवहि आपत आपयेथाः आपय आपू (लम्भने, चुरादिगण, आत्मने, लिट्) आपयाञ्चक्रे आपयाञ्चकृषे आपयाञ्चक्रे आपयाञ्चक्राते आपयाञ्चक्राथे आपयाञ्चकवहे आपू (लम्भने, चुरादिगण, आत्मने, लुट् ) आपयितारौ आपयिता आपयितासे आपयितासाथे आपति आपयितास्व आप (लम्भने, चुरादिगण, आत्मने, लट्) आपयिष्यते आपयिष्ये आपयिष्येथे आपयिष्यसे आपयिष्ये आपयिष्यावहे आपू (लम्भने, चुरादिगण, आत्मने आशीर्लिङ) आपयिषीष्ट आपयिषीष्ठाः आपयिषीय , आपयिषीयास्ताम् आपयिषीयास्थाम् आपयिषीवहि आप (लम्भने, चुरादिगण, आत्मने, लुङ्) आपिपत आपिपेताम् आपिपथाः आपथा आपिपे आपिपावहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only आपयन्त आपयध्वम् आपयामहि आपयेरन् आपयेध्वम् आप महि आपयाञ्चक्रिरे आपयाञ्चकढवे आपयाञ्चकमहे आपयितारः आपयिताध्वे आपयितास्म आपयिष्यन्ते आपयिष्यध्वे आपयिष्यामहे आपयिषीरन् आपयिषीध्वम् आपयिषीमहि आपिपन्त आपिपध्वम् आपिपामहि ४३
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy