________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुडि (खण्डने, भ्वादिगण, परस्मै, लिट्) मुमुण्ड
मुमुण्डतुः मुमुण्डुः मुमुण्डिथ मुमुण्डथुः
मुमुण्ड मुमुण्ड मुमुण्डिव
मुमुण्डिम मुडि (खण्डने, भ्वादिगण, परस्मै, लुट्)
मुण्डिता मुण्डितारौ मण्डितारः मण्डितासि मुण्डितास्थः मुण्डितास्थ
मुण्डितास्मि मुण्डितास्वः मुण्डितास्मः मुडि (खण्डने, भ्वादिगण, परस्मै, लट्)
मुण्डिष्यति मुण्डिष्यतः मुण्डिष्यन्ति मुण्डिष्यसि मुण्डिष्यथः मण्डिष्यथ
मुण्डिष्यामि मुण्डिष्यावः मुण्डिष्यामः मुडि (खण्डने, भ्वादिगण, परस्मै, आशीर्लिङ्) मुण्ड्यात्
मुण्ड्यास्ताम् मुण्ड्यासुः मुण्ड्याः मुण्ड्यास्तम् मुण्ड्यास्त
मुण्ड्यासम् मुण्ड्यास्व मुण्ड्यास्म मुडि (खण्डने, भ्वादिगण, परस्मै, लुङ्)
अमुण्डीत् अमुण्डिष्टाम् अमुण्डिषुः अमुण्डीः
अमुण्डिष्टम अमुण्डिष्ट अमुण्डिषम् अमुण्डिष्व अमुण्डिष्म मुडि (खण्डने, भ्वादिगण, परस्मै, लुङ्)
अमण्डिष्यत अमण्डिष्यताम अमुण्डिष्यन् अमुण्डिष्यः अमुण्डिष्यतम् अमुण्डिष्यत
अमुण्डिष्यम् अमुण्डिष्याव अमुण्डिष्याम मत्रि (गुप्तपरिभाषणे, चुरादिगण, आत्मने, लट्) मन्त्रयते मन्त्रयेते
मन्त्रयन्ते मन्त्रयसे मन्त्रयेथे
मन्त्रयध्वे मन्त्रये
मन्त्रयावहे मन्त्रयामहे
For Private and Personal Use Only