________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भिदिर् (विदारणे, रुधादिगण, आत्मने, लुङ्) अभेत्स्यत अभेत्स्येताम्
अभेत्स्यन्त अभेत्स्यथाः अभेत्स्येथाम अभेत्स्यध्वम्
अभेत्स्ये अभेत्स्यावहि अभेत्स्यामहि मृङ् (प्राणत्यागै, तुदादिगण, आत्मने, लट्) म्रियते नियेते
नियन्ते म्रियसे नियेथे
नियध्वे निये म्रियावहे
म्रियामहे मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लोट्) म्रियताम् नियेताम्
म्रियन्ताम् म्रियस्व नियेथाम्
म्रियध्वम् म्रियै
म्रियावहै म्रियामहै मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लङ्) अम्रियत
अम्रियेताम् अम्रियन्त अम्रियथाः अम्रियेथाम
अम्रियध्वम् अम्रिये
अम्रियावहि अम्रियामहि मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, विधिलिङ्ग) नियेत
म्रियेयाताम नियेरन म्रियेथाः नियेयाथाम
म्रियेध्वम् - म्रियेय
म्रियेवहि म्रियेमहि मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लिट्)
ममार
मम्रः
मम्रतुः मम्रथुः
मम्र मम्रिम
ममर्थ ममार
मम्रिव मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लुट्) मर्ता
मर्तारौ मासे
मर्तासाथे माहे
मस्विहे
मर्तारः माध्वे मर्तास्महे
For Private and Personal Use Only