________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९५
भेत्तारः
भिद्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भिदिर् (विदारणे, रुधादिगण, परस्मै, लुट्) भेत्ता
भेत्तारौ भेत्तासि भेत्तास्थः
भेत्तास्थ भेत्तास्मि भेत्तास्वः
भेत्तास्मः भिदिर् (विदारणे, रुधादिगण, परस्मै, लट्) भेत्स्यति
भेत्स्यतः भेत्स्यन्ति भेत्स्यसि भेत्स्यथः
भेत्स्यथ भेत्स्यामि भेत्स्यावः
भेत्स्यामः भिदिर् (विदारणे, रुधादिगण, परस्मै, आशीर्लिङ्) भिद्यात्
भिद्यास्ताम् भिद्याः
भिद्यास्तम् भिद्यास्त भिद्यासम् भिद्यास्व
भिद्यास्म भिदिर् (विदारणे, रुधादिगण, परस्मै, लुङ्) अभिदत् अभिदताम्
अभिदन अभिदः अभिदतम्
अभिदत अभिदम् अभिदाव
अभिदाम भिदिर् (विदारणे, रुधादिगण, परस्मै, लुङ्) अभेत्स्यत् अभेत्स्यताम्
अभेत्स्यन् अभेत्स्यः
अभेत्स्यतम् अभेत्स्यत अभेत्स्यम् अभेत्स्याव अभेत्स्याम भिदिर् (विदारणे, रुधादिगण, आत्मने, लट्)
भिन्दाते
भिन्दते भिन्त्से भिन्दाथे
भिन्द्ध्वे भिन्दे भिन्द्वहे
भिन्ग्रहे भिदिर् (विदारणे, रुधादिगण, आत्मने, लोट) भिन्ताम् भिन्दाताम्
भिन्दताम् भिन्स्व
भिन्दाथाम भिन्दध्वम् भिनदै
भिन्दावहै भिन्दामहै
भिन्ते
For Private and Personal Use Only