SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूषेः ४८६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भूष (अलङ्कारे, भ्वादिगण, परस्मै, लङ्) अभूषत् अभूषताम् अभूषन् अभूषः अभूषतम् अभूषत अभूषम् अभूषाव अभूषाम भूष (अलङ्कारे, भ्वादिगण, परस्मै, विधिलिङ्) भूषेत भूषेताम् भषेयः भूषेतम् भूषेत भूषेयम् भूषेव भूषेम भूष (अलङ्कारे, भ्वादिगण, परस्मै, लिट्) बुभूष बुभूषतुः बुभूषुः बुभूषिथ बुभूषथुः बुभूष बुभूष बुभूषिव बुभूषिम भूष (अलङ्कारे, भ्वादिगण, परस्मै, लुट्) भूषिता भूषितारौ भषितारः भूषितासि भूषितास्थः भूषितास्थ भूषितास्मि भूषितास्वः भूषितास्मः भूष (अलङ्कारे, भ्वादिगण, परस्मै, लट्) भूषिष्यति भूषिष्यतः भूषिष्यन्ति भषिष्यसि भूषिष्यथः भूषिष्यथ भूषिष्यामि भूषिष्यावः भूषिष्यामः भूष (अलङ्कारे, भ्वादिगण, परस्मै, आशीर्लिङ्) भूष्यात् भूष्यास्ताम् भूष्यासुः भूष्याः भूष्यास्तम् भूष्यास्त भूष्यासम् भूष्यास्व भूष्यास्म भूष (अलङ्कारे, भ्वादिगण, परस्मै, लुङ्) अभूषीत् अभूषिष्टाम् अभूषिषुः अभूषीः अभूषिष्टम् अभूषिष्ट अभूषिषम् अभूषिष्व अभूषिष्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy