SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भावयिता भावयितासे भावयिताहे ४८२ भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लिट्) भावयाञ्चक्रे भावयाञ्चकृषे भावयाञ्चक्रे संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लुट् ) भावयितारः भावयिताध्वे भावयितास्महे Acharya Shri Kailassagarsuri Gyanmandir भावयाञ्चक्राते भावयाञ्चक्राथे भावयाञ्चकृवहे भावयाञ्चकृमहे भावयाञ्चक्रिरे भावयाञ्चकृढ़वे भावयितारौ भावयितासाथे भावयितास्व अबीभवत अबीभवथाः अबीभवे भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, भावयिष्यते भावयिष्यसे भावयिष्ये भावयिष्ये भावयिष्येथे भावयिष्यावहे - भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, आशीर्लिङ्) भावयिषीष्ट भावयिषीयास्ताम् भावयिषीरन भावषीध्वम् भावयिषीष्ठाः भावयिषीय भावयिषीयास्थाम् भावयिषीवहि भाव भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लुङ्) अबीभवन्त अबीभवध्वम अबीभवामहि ऌट्) भावयिष्यन्ते भावयिष्यध्वे भावयिष्यामहे अबीभवेताम अबीभवेथाम अब भवावह भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लुङ्) अभावयिष्यत अभावयिष्यथाः अभावयिष्ये भूषयतः भूषयथः भूषयावः For Private and Personal Use Only अभावयिष्येताम् अभावयिष्यन्त अभावयिष्येथाम अभावयिष्यावहि भूष (अलङ्करणे, चुरादिगण, परस्मै, लट्) भूषयति भूषयसि भूषयामि अभावयिष्यध्वम् अभावयिष्यामहि भूषयन्ति भूषयथ भूषयामः
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy