SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली भूजी (भर्जने, भ्वादिगण, आत्मने आशीर्लिङ्) भर्जिषीष्ट भर्जिषीष्ठाः भर्जिषीय भुजी (भर्जने, भ्वादिगण, आत्मने, लुङ्) अभर्जिष्ट अभर्जिष्ठाः अभर्जिषि भर्जिषीयास्ताम् भर्जिषीयास्थाम् भर्जिषीवहि अभर्जिषाताम अभर्जिषाथाम अभर्जिष्वहि भजी (भर्जने, भ्वादिगण, आत्मने, लुङ्) अभर्जिष्यत अभर्जिष्यथाः अभर्जिष्ये अभर्जिष्येताम् अभर्जिष्येथाम् अभर्जिष्यावहि - भृञ् (भरणे, भ्वादिगण, परस्मै, लट्) भरत भरतः भरसि भरथः भरामि भरावः भृञ् (भरणे, भ्वादिगण, परस्मै, लोट्) भरतु भर भराणि भृञ् (भरणे, भ्वादिगण, परस्मै, लङ्) भरताम् भरतम् भराव N अभरताम् अभरतम् अभराव अभरत् अभरः अभरम् भृञ् (भरणे, भ्वादिगण, परस्मै, विधिलिङ्) भरेत् भरे: भरेयम् भरेताम् भरतम भरेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only भर्जिषीरन् भर्जिषीध्वम भर्जिषीमहि अभर्जिषत अभर्जिध्वम अभर्जिष्महि अभर्जिष्यन्त अभर्जिष्यध्वम अभर्जिष्यामहि भरन्ति भरथ भरामः भरन्तु भरत भराम अभरन् अभरत अभराम भरेयुः भरत भरेम ४७१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy