________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली
भक्ष (अदने, चुरादिगण, आत्मने, लुङ्)
अबभक्षत अबभक्षेताम् अबभक्षन्त अबभक्षथाः अबभक्षेथाम अबभक्षध्वम
अबभक्षे अबभक्षावहि अबभक्षामहि भक्ष (अदने, चुरादिगण, आत्मने, लुङ्)
अभक्षयिष्यत अभक्षयिष्येताम् अभक्षयिष्यन्त अभक्षयिष्यथाः अभक्षयिष्येथाम अभक्षयिष्यध्वम
अभक्षयिष्ये अभक्षयिष्यावहि अभक्षयिष्यामहि भज (सेवायाम, भ्वादिगण, परस्मै, लट्) भजति भजतः
भजन्ति भजसि भजथः
भजथ भजामि भजावः
भजामः भज (सेवायाम, भ्वादिगण, परस्मै, लोट्) भजतु भजताम
भजन्तु भज भजतम्
भजत भजानि भजाव
भजाम भज (सेवायाम, भ्वादिगण, परस्मै, लङ्) अभजत् अभजताम्
अभजन अभजः अभजतम
अभजत अभजम् अभजाव
अभजाम भज (सेवायाम, भ्वादिगण, परस्मै, विधिलिङ्) भजेत्
भजेताम भजेः भजेतम्
भजेत भजेयम् भजेव
भजेम भज (सेवायाम्, भ्वादिगण, परस्मै, लिट) बभाज
भेजुः भेजिथ भेजथुः
भेज बभाज भेजिव
भेजिम
भजेयुः
भेजतुः
For Private and Personal Use Only