SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भक्ष (अदने, चुरादिगण, परस्मै, लिट्) भक्षयाञ्चकार भक्षयाञ्चक्रतुः भक्षयाञ्चक्रुः भक्षयाञ्चकर्थ भक्षयाञ्चक्रथः । भक्षयाञ्चक्र भक्षयाञ्चकार भक्षयाञ्चकृव । भक्षयाञ्चकम भक्ष (अदने, चुरादिगण, परस्मै, लुट) भक्षयिता भक्षयितारौ भक्षयितारः भक्षयितासि भक्षयितास्थः भक्षयितास्थ भक्षयितास्मि भक्षयितास्वः भक्षयितास्मः भक्ष (अदने, चुरादिगण, परस्मै, लट्) भक्षयिष्यति भक्षयिष्यतः भक्षयिष्यन्ति भक्षयिष्यसि भक्षयिष्यथः भक्षयिष्यथ भक्षयिष्यामि भक्षयिष्यावः भक्षयिष्यामः भक्ष (अदने, चुरादिगण, परस्मै, आशीर्लिङ्) भक्ष्यात भक्ष्यास्ताम भक्ष्यासुः भक्ष्याः भक्ष्यास्तम् भक्ष्यास्त भक्ष्यासम् भक्ष्यास्व भक्ष्यास्म भक्ष (अदने, चुरादिगण, परस्मै, लुङ्) अबभक्षत् अबभक्षताम् अबभक्षन् अबभक्षः अबभक्षतम् अबभक्षत अबभक्षम अबभक्षाव अबभक्षाम भक्ष (अदने, चुरादिगण, परस्मै, लङ्) अभक्षयिष्यत् अभक्षयिष्यताम् अभक्षयिष्यन् अभक्षयिष्यः अभक्षयिष्यतम् अभक्षयिष्यत अभक्षयिष्यम् अभक्षयिष्याव अभक्षयिष्याम भक्ष (अदने, चुरादिगण, आत्मने, लट्) भक्षयते भक्षयेते भक्षयसे भक्षयेथे भक्षयध्वे भक्षयावहे भक्षयामहे भक्षयन्ते भक्षये For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy