SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४१ ४४१ फक्क्याः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली फक्क (नीचैर्गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्) फक्क्यात् फक्क्यास्ताम् फक्क्यासुः फक्क्यास्तम् फक्क्यास्त फक्क्यासम् फक्क्यास्व फक्क्यास्म फक्क (नीचैर्गतौ, भ्वादिगण, परस्मै, लुङ्) अफक्कीत् अफक्किष्टाम् अफक्किषुः अफक्की : अफक्किष्टम अफक्किष्ट अफक्किषम् अफक्किष्व अफक्किम फक्क (नीचैर्गतौ, भ्वादिगण, परस्मै, लुङ) अफक्किष्यत् अफक्किष्यताम् अफक्किष्यन अफक्किष्यः अफक्किष्यतम अफक्किष्यत अफक्किष्यम् अफक्किष्याव अफक्किष्याम फल (निष्पत्ती, भ्वादिगण, परस्मै, लट) फलति फलतः फलन्ति फलसि फलथः फलथ फलामि फलावः फलामः फल (निष्पत्ती, स्वादिगण, परस्मै, लोट्) फलताम फलन्तु फल फलतम फलत फलानि फलाव फलाम फल (निष्पत्ती, भ्वादिगण, परस्मै, लङ्) अफलताम अफलन अफल: अफलतम् अफलत अफलम अफलाव अफलाम फल (निष्पत्तौ, भ्वादिगण, परस्मै, विधिलिङ्) फलेत् फलेताम फले: फलेतम् फलेत फलेयम् फलेव फलेम फलत् अफलत फलेयुः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy