SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अर्हति अर्हसि अहमि संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लट्) अर्हतः अर्हथः अहवः अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लोट्) अर्हताम् अर्हतम अहव अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लङ्) आर्हताम् आर्हत आर्हः आर्हतम आर्हम् आहव अर्ह (पूजायाम्, भ्वादिगण, परस्मै, विधिलिङ्) अर्हेत् अर्हे: अर्हेताम् अर्हतम् अर्हेयम् अर्हेव अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लिट्) आनर्हतुः आनर्हथुः आनर्हिव अर्हतु अर्ह अर्हानि आन आनर्हिथ आनह www.kobatirth.org अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लुट्) अहिंतारौ अर्हितास्थः अर्हितास्वः अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लूट) अर्हष्य अर्हिष्यसि अर्हिष्यामि अर्हिता अर्हितासि अर्हितास्मि अर्हिष्यतः अर्हिष्यथः अर्हिष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अर्हन्ति अर्हथ अहमः अर्हन्तु अर्ह अहम आर्हन् आर्हत आम अर्हेयुः अर्हेत अर्हेम आनहुँ : आनहे आनर्हिम अर्हितारः अर्हितास्थ अर्हितास्मः अर्हिष्यन्ति अर्हिष्यथ अर्हिष्यामः ३१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy