SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९३ नदत नाम नर्देत नर्देम संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली नर्द (शब्दे, भ्वादिगण, परस्मै, लोट्) नर्दन्तु नर्द नर्दतम् नर्दत नानि नाव नर्दाम नर्द (शब्दे, भ्वादिगण, परस्मै, लङ्) अनर्दत् अनर्दताम् अनर्दन अनर्दः अनर्दतम् अनर्दत अनर्दम् अनाव अनाम नर्द (शब्दे, भ्वादिगण, परस्मै, विधिलिङ्) नर्देत् नर्देताम् नर्देयुः नर्देः नर्देतम् नर्देयम् नर्देव नर्द (शब्दे, भ्वादिगण, परस्मै, लिट्) ननर्द ननर्दतुः ननर्दिथ ननर्दथुः ननर्द ननर्द ननर्दिव ननर्दिम नर्द (शब्दे, भ्वादिगण, परस्मै, लुट्) नर्दिता नर्दितारौ नर्दितारः नदितासि नर्दितास्थः नर्दितास्थ नर्दितास्मि नर्दितास्वः नर्दितास्मः नर्द (शब्दे, भ्वादिगण, परस्मै, लट्) नर्दिष्यति नर्दिष्यतः नर्दिष्यन्ति नर्दिष्यसि नर्दिष्यथः नर्दिष्यथ नर्दिष्यामि नर्दिष्यावः नर्दिष्यामः नर्द (शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्) नात् नास्ताम नासुः नाः नास्तम् नद्यास्त नासम् नास्व नास्म ननर्दः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy