________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धूनोति
धूनोमि
धूनु
३८० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धूञ् (कम्पने, स्वादिगण, परस्मै, लट्)
धूनुतः
धून्वन्ति धूनोषि धूनुथः
धुनुथ धूनुवः
धूनुमः धूञ् (कम्पने, स्वादिगण, परस्मै, लोट्) धूनोतु धूनुताम्
धून्वन्तु धूनुतम्
धूनुत धूनवानि धूनवाव
धूनवाम धूञ् (कम्पने, स्वादिगण, परस्मै, लङ्)
अधूनोत् अधूनुताम् अधून्वन् अधूनोः अधूनुतम्
अधूनुत अधूनवम् अधूनुव
अधूनम धूञ् (कम्पने, स्वादिगण, परस्मै, विधिलिङ्) धूनुयात्
धूनुयाताम् धूनुयुः धूनुयाः धुनुयातम्
धुनुयात धूनुयाम् धूनुयाव
धूनुयाम धूञ् (कम्पने, स्वादिगण, परस्मै, लिट्) दुधाव
दुधुवतुः दुधविथ दुधुवथुः
दुधुव दुधाव दुधुविव
दुधुविम धूञ् (कम्पने, स्वादिगण, परस्मै, लुट्) धविता धवितारौ
धवितारः धवितासि
धवितास्थः धवितास्थ . धवितास्मि धवितास्वः
धवितास्मः धूञ् (कम्पने, स्वादिगण, परस्मै, लट्) धविष्यति धविष्यतः
धविष्यन्ति धविष्यसि धविष्यथः
धविष्यथ धविष्यामि धविष्याव:
धविष्यामः
दुधुवुः
For Private and Personal Use Only