SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिघु, दिवादिगण, परस्मै, लङ्) अदीव्यत अदीव्यताम् अदीव्यन् अदीव्यः अदीव्यतम् अदीव्यत अदीव्यम् अदीच्याव अदीव्याम दिवु (क्रीडाविजिगीषाव्यवहारातिस्नुनिमोदमदस्वप्नकान्तिगतिघु, दिवादिगण, परस्मै, विधिलिङ्) दीव्येन दीव्येताम् दीव्येय : दीव्येः दीव्येतम दीव्येत दीव्येयम् दीव्येव दीव्येस दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिगणा परस्मै, लिट) दिदेव दिदिवतुः दिदिनः दिदेविथ दिदिवथः दिदिव दिदेव दिदिवित दिदिविम दिव (क्रीडाविजिगीषाव्यवहारद्यनिस्ततिमोटमदस्वप्न कान्तेि गनिधु, दिवादिगण परस्मै, लुट्) देविता देवितारी दवितारः देवितासि दवितास्थः देवितास्थ देविनास्मि देवितास्त्रः देवितास्मः दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्ततिमोदमदस्वप्नकान्तिगतिषु, दिवादिगण, परस्मै, लट) देविष्यति देविष्यत: देवियन्ति देविष्यसि टेविष्यथ: देविष्यथ देविष्यामि देविष्याव: देविष्यामः दिवु (क्रीडाविजिगीषाव्यवहारालिस्नतिमोदमदस्वप्नकान्तिनिषु दिवादिगण, परस्मै, आशीलिङ् दीव्यात दील्यास दीव्याः दोव्यासम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy