________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ __ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अ (हिंसायाम्, चुरादिगण, आत्मने, लङ्)
आर्दयिष्यत आर्दयिष्येताम् आर्दयिष्यन्त आर्दयिष्यथाः आर्दयिष्येथाम् आर्दयिष्यध्वम
आर्दयिष्ये आर्दयिष्यावहि आर्दयिष्यामहि अर्ह (पूजायाम्, चुरादिगण, परस्मै, लट्) अर्हयति अर्हयतः
अर्हयन्ति अर्हयसि अहेयथः
अर्हयथ अर्हयामि अहेयावः
अर्हयामः अर्ह (पूजायाम्, चुरादिगण, परस्मै, लोट) अर्हयत्
अर्हयताम् अर्हयन्तु अर्हय अर्हयतम्
अर्हयत अर्हयाणि अर्हयाव अर्हयाम अर्ह (पूजायाम, चुरादिगण, परस्मै, लङ्) आर्हयत् आर्हयताम्
आर्हयन् आर्हयः आर्हयतम्
आहेयत आर्हयम् आर्हयाव
आर्हयाम अर्ह (पूजायाम्, चुरादिगण, परस्मै, विधिलिङ्) अर्हयेत
अर्हयेताम् अर्हयेयुः अर्हयेः अर्हयेतम्
अर्हयेत अर्हयेयम् अर्हयेव
अर्हयेम अर्ह (पूजायाम्, चुरादिगण, परस्मै, लिट्)
अर्हयाञ्चकार अर्हयाञ्चक्रतुः अर्हयाञ्चक्रुः अर्हयाञ्चकर्थ अर्हयाञ्चक्रथुः अर्हयाञ्चक्र
अर्हयाञ्चकार अर्हयाञ्चकृव अर्हयाञ्चकृम अर्ह (पूजायाम्, चुरादिगण, परस्मै, लुट्)
अर्हयिता अर्हयितारौ अर्हयितारः अर्हयितासि अर्हयितास्थः अर्हयितास्थ अर्हयितास्मि अर्हयितास्वः अर्हयितास्मः
For Private and Personal Use Only