________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४८
दृ ( विदारणे, क्र्यादिगण, परस्मै, आशीर्लिङ्)
दीर्यात् दीर्याः दीर्यासम्
द ( विदारणे, क्र्यादिगण, परस्मै, लुङ्)
अदरीष्यत् अदरीष्यः
अदरीष्यम्
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
अदारीत् अदारी:
अदारिषम्
दृ ( विदारणे, क्र्यादिगण, परस्मै, लुङ्)
अदरीष्यताम् अदरीष्यतम्
अदरीष्याव
दक्ष
दक्षसे
दक्षे
दीर्यास्ताम
दीर्यास्तम दीर्यास्व
अदारिष्टाम्
अदारिष्टम्
अदारिष्व
Acharya Shri Kailassagarsuri Gyanmandir
अदक्षेताम् अदक्षेथाम्
अदक्षावहि
दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, लट्)
दक्षे
दक्षेथे
दक्षाव
दीर्यासुः दीर्यास्त
दीर्यास्म
दक्षेयाताम्
दक्षेयाथाम् दक्षेवहि
अदारिषुः
अदारिष्ट
अदारिष्म
For Private and Personal Use Only
अदरीष्यन् अटरीष्यत
अदरीष्याम
दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, लोट्)
दक्षताम्
दक्षेताम
दक्षेथाम्
दक्षस्व दक्षै
दक्षा है
दक्ष (वृद्धी शीघ्रार्थे च भ्वादिगण, आत्मने, लङ्)
दक्षन्ते
दक्षध्वे
दक्षामहे
दक्षन्ताम्
दक्षध्वम्
दक्षामहै
अदक्षत
अदक्षथाः अदक्षे
दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, विधिलिङ्)
दक्षेत
दक्षेथाः
दक्षेय
अदक्षन्त
अदक्षध्वम्
अदक्षामहि
दक्षेरन् दक्षेध्वम्
दक्षेमहि