SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४८ दृ ( विदारणे, क्र्यादिगण, परस्मै, आशीर्लिङ्) दीर्यात् दीर्याः दीर्यासम् द ( विदारणे, क्र्यादिगण, परस्मै, लुङ्) अदरीष्यत् अदरीष्यः अदरीष्यम् संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली अदारीत् अदारी: अदारिषम् दृ ( विदारणे, क्र्यादिगण, परस्मै, लुङ्) अदरीष्यताम् अदरीष्यतम् अदरीष्याव दक्ष दक्षसे दक्षे दीर्यास्ताम दीर्यास्तम दीर्यास्व अदारिष्टाम् अदारिष्टम् अदारिष्व Acharya Shri Kailassagarsuri Gyanmandir अदक्षेताम् अदक्षेथाम् अदक्षावहि दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, लट्) दक्षे दक्षेथे दक्षाव दीर्यासुः दीर्यास्त दीर्यास्म दक्षेयाताम् दक्षेयाथाम् दक्षेवहि अदारिषुः अदारिष्ट अदारिष्म For Private and Personal Use Only अदरीष्यन् अटरीष्यत अदरीष्याम दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, लोट्) दक्षताम् दक्षेताम दक्षेथाम् दक्षस्व दक्षै दक्षा है दक्ष (वृद्धी शीघ्रार्थे च भ्वादिगण, आत्मने, लङ्) दक्षन्ते दक्षध्वे दक्षामहे दक्षन्ताम् दक्षध्वम् दक्षामहै अदक्षत अदक्षथाः अदक्षे दक्ष (वृद्धौ शीघ्रार्थे च भ्वादिगण, आत्मने, विधिलिङ्) दक्षेत दक्षेथाः दक्षेय अदक्षन्त अदक्षध्वम् अदक्षामहि दक्षेरन् दक्षेध्वम् दक्षेमहि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy