________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तुल (उन्माने, चुरादिगण, परस्मै, लुट)
तोलयिता तोलयितारौ तोलयितारः तोलयितासि तोलयितास्थः तोलयितास्थ
तोलयितास्मि तोलयितास्वः तोलयितास्मः तुल (उन्माने, चुरादिगण, परस्मै, लट्)
तोलयिष्यति तोलयिष्यतः तोलयिष्यन्ति तोलयिष्यसि तोलयिष्यथः तोलयिष्यथ
तोलयिष्यामि तोलयिष्यावः तोलयिष्यामः तुल (उन्माने, चुरादिगण, परस्मै, आशीर्लिङ्) तोल्यात् तोल्यास्ताम्
तोल्यासुः तोल्याः तोल्यास्तम्
तोल्यास्त तोल्यासम् तोल्यास्व
तोल्यास्म तुल (उन्माने, चुरादिगण, परस्मै, लुङ्)
अतूतुलत् अतूतुलताम् अतूतुलन् अतूतुलः
अतूतुलतम् अतूतुलत अतूतुलम् अतूतुलाव अतूतुलाम तुल (उन्माने, चुरादिगण, परस्मै, लुङ्)
अतोलयिष्यत् अतोलयिष्यताम् । अतोलयिष्यन् अतोलयिष्यः अतोलयिष्यतम् अतोलयिष्यत
अतोलयिष्यम् अतोलयिष्याव अतोलयिष्याम तुल (उन्माने, चुरादिगण, आत्मने, लट्)
तोलयते तोलयेते तोलयन्ते तोलयसे तोलयेथे
तोलयध्वे तोलये तोलयावहे तोलयामहे तुल (उन्माने, चुरादिगण, आत्मने, लोट)
तोलयताम् तोलयेताम् तोलयन्ताम् तोलयस्व तोलयेथाम् तोलयध्वम् तोलयै
तोलयावहै तोलयामहै
For Private and Personal Use Only