SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२५ तनिषीरन् संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तनु (विस्तारे, तनादिगण, आत्मने, लट्) तनिष्यते तनिष्येते तनिष्यन्ते तनिष्यसे तनिष्येथे तनिष्यध्वे तनिष्ये तनिष्यावहे तनिष्यामहे तनु (विस्तारे, तनादिगण, आत्मने, आशीर्लिङ्) तनिषीष्ट तनिषीयास्ताम तनिषीष्ठाः तनिषीयास्थाम तनिषीध्वम् तनिषीय तनिषीवहि तनिषीमहि तनु (विस्तारे, तनादिगण, आत्मने, लुङ्) अतत अतनिषाताम् अतनिषत अतथाः अतनिषाथाम अतनिढ्वम् अतनिषि अतनिष्वहि अतनिष्महि तनु (विस्तारे, तनादिगण, आत्मने, लुङ्) अतनिष्यत अतनिष्येताम् अतनिष्यन्त अतनिष्यथाः अतनिष्येथाम अतनिष्यध्वम् अतनिष्ये अतनिष्यावहि अतनिष्यामहि तप (संतापे, भ्वादिगण, परस्मै, लट्) तपति तपतः तपन्ति तपसि तपथ: तपथ तपामि तपावः तपामः तप (संतापे, भ्वादिगण, परस्मै, लोट) तपताम् तपन्तु तप तपतम तपत तपाव तपाम तप (संतापे, भ्वादिगण, परस्मै, लङ्) अतपताम अनपन अतप: अवपतम अलपत अतपा अतपाव अतपाम तपतु तपानि अतपत् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy