________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५
नासिष्ये
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णास (शब्दे, भ्वादिगण, आत्मने, लट्) नासिष्यते
नासिष्येते नासिष्यन्ते नासिष्यसे नासिष्येथे नासिष्यध्वे
नासिष्यावहे नासिष्यामहे णास (शब्दे, भ्वादिगण, आत्मने, आशीर्लिङ)
नासिषीष्ट नासिषीयास्ताम नासिषीरन् नासिषीष्ठाः नासिषीयास्थाम नासिषीध्वम्
नासिषीय नासिषीवहि नासिषीमहि णास (शब्दे, भ्वादिगण, आत्मने, लुङ्)
अनासिष्ट अनासिषाताम् अनासिषत अनासिष्ठाः अनासिषाथाम् अनासिढ्वम्
अनासिषि अनासिष्वहि अनासिष्महि णास (शब्दे, भ्वादिगण, आत्मने, लुङ्)
अनासिष्यत अनासिष्येताम् अनासिष्यन्त अनासिष्यथाः अनासिष्येथाम अनासिष्यध्वम
अनासिष्ये अनासिष्यावहि अनासिष्यामहि णिदि (कुत्सायाम, भ्वादिगण, परस्मै, लट्) निन्दति निन्दतः
निन्दन्ति निन्दसि निन्दथः
निन्दथ निन्दामि निन्दावः
निन्दामः णिदि (कुत्सायाम, भ्वादिगण, परस्मै, लोट्)
निन्दताम् निन्द निन्दतम्
निन्दत निन्दानि निन्दाव
निन्दाम णिदि (कुत्सायाम, भ्वादिगण, परस्मै, लङ्) अनिन्दत
अनिन्दताम् अनिन्थन् अनिन्दतम
अनिन्दत अनिन्दाव
अनि
निन्दत
निन्दन्तु
For Private and Personal Use Only