SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ उप्यासुः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुवप (बी जसन्ताने, भ्वादिगण, परस्मै, लट्) वप्स्यति वप्स्यतः वस्यन्ति वप्स्यसि वप्स्यथः वप्स्यथ वप्स्यामि वप्स्यावः वप्स्यामः डवप (बीजसन्ताने, भ्वादिगण, परस्मै, आशीर्लिङ उप्यात उप्यास्ताम उप्याः उप्यास्तम उप्यास्त राज्यासम उप्यास्व उप्यास्म डुवा (बीजसन्ताने, भ्वादिगण, परस्मै, लुङ्) अवाप्सीत अवाप्ताम अवाप्सुः अवाप्सीः अवाप्तम अवाप्त अवाप्सम् अवाप्स्व अवाप्स्म ड्वप (बीजसन्ताने, भ्वादिगण, परस्मै, लुङ) अवप्स्यत् अवप्स्यताम अवप्स्य न अवप्स्यः अवप्स्यतम् अवप्स्य त अवप्स्यम् अवप्स्याव अवप्स्याम डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, लट्) वपेते वपसे वपेथे वपध्वे वपे वपावहे वपामहे डुवप (बीजसन्ताने, भ्वादिगण, आत्मने, लोट्) वपताम् वपेताम् वपन्ताम् वपस्व वपेथाम वपध्वम वपै वपावहै वपामहै डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, लङ्) अवपत अवपेताम् अवपन्त अवपथाः अवपेथाम अवपध्वम् अवपे अवपावहि अवपामहि वपते वपन्ते For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy