SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चर्व (अदने, भ्वादिगण, परस्मै, लुङ्) अचर्वीत अचर्विष्टाम अचर्विषुः अचर्वीः अचर्विष्टम् अचाविष्ट अचर्विषम् अचर्विष्व अचर्विष्म चर्व (अदने, भ्वादिगण, परस्मै, लुङ्) अचर्विष्यत् अचर्विष्यताम् अचविष्यन अचर्विष्यः अचर्विष्यतम् अचविष्यत अचर्विष्यम् अचर्विष्याव अचर्विष्याम चल (कम्पने, भ्वादिगण, परस्मै, लट्) चलति चलतः चलन्ति चलसि चलथः चलथ चलामि चलावः चलामः चल (कम्पने, भ्वादिगण, परस्मै, लोट्) चलतु चलताम् चलन्तु चल चलत चलानि चलाव चलाम चल (कम्पने, भ्वादिगण, परस्मै, लङ्) अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम चल (कम्पने, भ्वादिगण, परस्मै, विधिलिङ्) चलेत् चलेताम् चले: चलेतम् चलेत चलेयम् चलेव चलेम चल (कम्पने, भ्वादिगण, परस्मै, लिट्) चचाल चचालतुः चचालुः चचालिथ चचालथुः चचाल चचाल चचालिव चचालिम चलतम चलेयुः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy