SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली अद् (भक्षणे, अदादिगण, परस्मै, लट्) अत्ति अत्सि अद्मि अत्तः अत्थः अद्वः अद् (भक्षणे, अदादिगण, परस्मै, लोट्) अत्ताम् अत्तु अद्धि अत्तम् अदानि अदाव अद् (भक्षणे, अदादिगण, परस्मै, लङ्) आदत् आदः www.kobatirth.org अद्यात् अद्याः आदम् अद् (भक्षणे, अदादिगण, परस्मै, विधिलिङ्) आद आदि आद आत्ताम् आत्तम् आद अद्याम् अद् (भक्षणे, अदादिगण, परस्मै, लिट्) अत्ता अत्तासि अत्तास्मि अद्याताम् अद्यातम् अद्याव आदतुः आदथुः आदिव अद् (भक्षणे, अदादिगण, परस्मै, लुट् ) अत्तारौ अत्तास्थः अत्तास्वः अद् (भक्षणे, अदादिगण, परस्मै, लृट्) अत्स्यति अत्स्यसि अत्स्यामि अत्स्यतः अत्स्यथः अत्स्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अन्ति अत्थ अद्मः अदन्तु अत्त अदाम आदन् आत्त आद्म अद्युः अद्यात अद्याम आदुः आद आदिम अत्तारः अत्तास्थ अत्तास्मः अत्स्यन्ति अत्स्यथ अत्स्यामः ११
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy