________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
घट्ट (चलने, भ्वादिगण, आत्मने, विधिलिङ्)
घटटेत
घट्टेथाः घट्टेय
घट्टेयाताम् घटटेयाथाम् घट्टेवहि
घट्ट (चलने, भ्वादिगण, आत्मने, लिट्)
जघटे
जघट्टाते
जघटिट जघट्टे
जघटटाथे जघटिव
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
घट्ट (चलने, भ्वादिगण, आत्मने, लुट् )
घटिटता
घटिटतारौ
घटिटतासे
घटिटतासाथे
घट्टिताहे
घट्टितास्वहे
घट्ट (चलने, भ्वादिगण, आत्मने ऌट्)
घटिय
घटिटष्येते
घटिय
घट्टिये
घटिटष्येथे घट्टिया हे
घट्ट (चलने, भ्वादिगण, आत्मने आशीर्लिङ)
घटिटषीष्ट
घटिटषीष्ठाः घट्टिषीय
·
घटिटषीयास्ताम घट्टिषीयास्थाम् घट्टिषीवहि
घट्ट (चलने, भ्वादिगण, आत्मने, लुङ्)
अघटिष्ट
अघटिटष्ठाः अघटिटषि
घट्ट (चलने, भ्वादिगण, आत्मने, लृङ् )
अघटिटष्यत अघटिटष्यथाः अघट्टिष्ये
अघट्टिषाताम् अघटिषाथाम् अघविहि
अघटिटष्येताम
अघटिटष्येथाम अघट्टिया
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
घटेरन् घट्टेध्वम् घट्टे महि
जघटिरे
जघटिवे
जघट्टिम
घटिटतारः
घटिटताध्वे घट्टितास्महे
घटिटष्यन्ते घटिटष्यध्वे
घटिटष्यामहे
घट्टिषीरन् घट्टषीध्वम् घट्ट
अघटिटषत अघटिध्वम्
अघट्टिमह
अघटिटष्यन्त अघटिटष्यध्वम अघट्टिष्यामह