SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ घट्ट (चलने, भ्वादिगण, आत्मने, विधिलिङ्) घटटेत घट्टेथाः घट्टेय घट्टेयाताम् घटटेयाथाम् घट्टेवहि घट्ट (चलने, भ्वादिगण, आत्मने, लिट्) जघटे जघट्टाते जघटिट जघट्टे जघटटाथे जघटिव संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली घट्ट (चलने, भ्वादिगण, आत्मने, लुट् ) घटिटता घटिटतारौ घटिटतासे घटिटतासाथे घट्टिताहे घट्टितास्वहे घट्ट (चलने, भ्वादिगण, आत्मने ऌट्) घटिय घटिटष्येते घटिय घट्टिये घटिटष्येथे घट्टिया हे घट्ट (चलने, भ्वादिगण, आत्मने आशीर्लिङ) घटिटषीष्ट घटिटषीष्ठाः घट्टिषीय · घटिटषीयास्ताम घट्टिषीयास्थाम् घट्टिषीवहि घट्ट (चलने, भ्वादिगण, आत्मने, लुङ्) अघटिष्ट अघटिटष्ठाः अघटिटषि घट्ट (चलने, भ्वादिगण, आत्मने, लृङ् ) अघटिटष्यत अघटिटष्यथाः अघट्टिष्ये अघट्टिषाताम् अघटिषाथाम् अघविहि अघटिटष्येताम अघटिटष्येथाम अघट्टिया Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only घटेरन् घट्टेध्वम् घट्टे महि जघटिरे जघटिवे जघट्टिम घटिटतारः घटिटताध्वे घट्टितास्महे घटिटष्यन्ते घटिटष्यध्वे घटिटष्यामहे घट्टिषीरन् घट्टषीध्वम् घट्ट अघटिटषत अघटिध्वम् अघट्टिमह अघटिटष्यन्त अघटिटष्यध्वम अघट्टिष्यामह
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy