________________
Shri Mahavir Jain Aradhana Kendra
खनतु
खन
खनानि
१५०
खनु (अवदारने, भ्वादिगण, परस्मै, लोट्)
खनताम्
खनतम्
खनाव
खनु (अवदारने, भ्वादिगण, परस्मै,
अखनताम्
अखनतम्
अखनाव
www.kobatirth.org
चखान चखनिथ
चखान
अखनत्
अखनः
अखनम्
खनु (अवदारने, भ्वादिगण, परस्मै, विधिलिङ्)
खनेताम् खतम्
खनेव
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
खनेत् खनेः
खनेयम्
खनु (अवदारने, भ्वादिगण, परस्मै, लिट् )
खनिता
खनितासि खनितास्मि
लङ्)
खन्यात्
खन्याः
खन्यासम्
चख्नतुः
चख्नथुः चखनिव
खनु (अवदारने, भ्वादिगण, परस्मै, लुट् )
खनितारौ
खनितास्थः
खनितास्वः
खनु (अवदारने, भ्वादिगण, परस्मै, लृट्)
खनिष्यतः
निष्यति खनिष्यसि निष्यामि
खनिष्यथः
खनिष्यावः
खनु (अवदारने, भ्वादिगण, परस्मै, आशीर्लिङ)
खन्यास्ताम् खन्यास्तम्
खन्यास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
खनन्तु
खनत
खनाम
अखनन्
अखनत
अखनाम
खनेयुः
खनेत
खनेम
चख्नुः
चख्न
चखनिम
खनितारः
खनितास्थ
खनितास्मः
खनिष्यन्ति
खनिष्यथ
खनिष्यामः
खन्यासुः खन्यास्त
खन्यास्म