SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजाम आजः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लोट्) अजतु अजताम् अजन्तु अज अजतम् अजत अजानि अजाव अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लङ्) आजत् आजताम आजन आजतम् आजत आजम् आजाव आजाम अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, विधिलिङ्) अजेत् अजेताम् अजेयुः अजे: अजेतम् अजेत अजेयम् अजेव अजेम अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लिट्) आनज आनजतुः आनजुः आनजिथ आनजथुः आनज आनज आनजिव आनजिम अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लुट्) अजिता अजितारौ अजितारः अजितासि अजितास्थः अजितास्थ अजितास्मि अजितास्वः अजितास्मः अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लट्) अजिष्यति अजिष्यतः अजिष्यन्ति अजिष्यसि अजिष्यथः अजिष्यथ अजिष्यामि अजिष्यावः अजिष्यामः अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, आशीर्लिङ्) अज्यात् अज्यास्ताम् अज्यासुः अज्याः अज्यास्तम् अज्यास्त अज्यासम् अज्यास्व अज्यास्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy