SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९९ चकम्पे संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कपि (चलने, भ्वादिगण, आत्मने, लिट्) चकम्पाते चकम्पिरे चकम्पिषे चकम्पाथे चकम्पिध्वे चकम्पे चकम्पिवहे चकम्पिमहे कपि (चलने, भ्वादिगण, आत्मने, लुट्) कम्पिता कम्पितारौ कम्पितारः कम्पितासे कम्पितासाथे कम्पिताध्वे कम्पिताहे कम्पितास्वहे कम्पितास्महे कपि (चलने, भ्वादिगण, आत्मने, लट्) कम्पिष्यते कम्पिष्येते कम्पिष्यन्ते कम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे कपि (चलने, भ्वादिगण, आत्मने, आशीर्लिङ्) कम्पिषीष्ट कम्पिषीयास्ताम् कम्पिषीरन् कम्पिषीष्ठाः कम्पिषीयास्थाम कम्पिषीध्वम कम्पिषीय कम्पिषीवहि कम्पिषीमहि कपि (चलने, भ्वादिगण, आत्मने, लुङ्) अकम्पिष्ट अकम्पिषाताम् अकम्पिषत अकम्पिष्ठाः अकम्पिषाथाम् अकम्पिध्वम् अकम्पिषि अकम्पिष्वहि अकम्पिष्महि कपि (चलने, भ्वादिगण, आत्मने, लुङ्) अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त अकम्पिष्यथाः अकम्पिष्येथाम अकम्पिष्यध्वम अकम्पिष्ये अकम्पिष्यावहि अकम्पिष्यामहि कमु (कान्तौ, भ्वादिगण, आत्मने, लट्) कामयते कामेयेते कामयन्ते कामयसे कामयेथे कामयध्वे कामये कामयावहे कामयामहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy