SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९१ कथये संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लुङ्) अचकथत् अचकथताम् अचकथन् अचकथः अचकथतम् अचकथत अचकथम् अचकथाव अचकथाम कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लुङ्) अकथयिष्यत् अकथयिष्यताम् अकथयिष्यन् अकथयिष्यः अकथयिष्यतम् अकथयिष्यत अकथयिष्यम् अकथयिष्याव अकथयिष्याम कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लट्) कथयते कथयेते कथयन्ते कथयसे कथयेथे कथयध्वे कथयावहे कथयामहे कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लोट) कथयताम् कथयेताम् कथयन्ताम कथयस्व कथयेथस्व कथयध्वम् कथयै कथयावहै कथयामहै कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लङ्) अकथयत अकथयेताम् अकथयन्त अकथयथाः अकथयेथाम् अकथयध्वम् अकथये अकथयावहि अकथयामहि कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, विधिलिङ्) कथयेत कथयेयाताम् कथयेरन् कथयेथाः कथयेयाथाम् कथयेध्वम् कथयेय कथयेवहि कथयेमहि कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लिट्) कथयाञ्चके कथयाञ्चक्राते कथयाञ्चक्रिरे कथयाञ्चकृषे कथयाञ्चक्राथे कथयाञ्चकढ़वे कथयाञ्चके कथयाञ्चकृवहे कथयाञ्चकृवमहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy