SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५१९ (A) www.kobatirth.org सोच्चाऽऽउट्टी१ अणापुच्छा, मायापुच्छारजयट्ठिते३ । अजयट्ठिए भंडते ततिए समणुण्णया दोण्हं ॥ ३९११॥ एके श्रुत्वा उपेत्य समागताः१ । अपरे अनापृच्छाः समाययुः, अथवा मायापृच्छा २। एते द्वयेऽप्ययतस्थिताः तृतीया यतस्थिता:३। तत्राऽऽद्यानां द्वयानां [अयतस्थितानां] भण्डमानानां कलहयताम्, गाथायां सप्तमी षष्ठ्यर्थे, बहुवचने एकवचनं प्राकृतत्वात्, न किञ्चिदाभाव्यम्। ततीये यतस्थिते समनोज्ञता साधारणं क्षेत्रम्। इति द्वारगाथासमासार्थः ।। ३९११ ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः ‘सोच्चाऽऽउट्टीति' पदं व्याख्यानयतिगुरुणो सुंदरखेत्तं साहंतं सोच्च पाहुणो। गाथा ३९०८-३८१५ ___ नएज्ज अप्पणो गच्छं, एस आउट्टिया ठितो१॥ ३९१२॥ पार्श्वस्थादीनां गुरोः आचार्यस्याऽऽत्मीयस्य क्षेत्रं प्रत्युपेक्ष्य समागतैः सुन्दरं क्षेत्रमिति कथ्यमानं श्रुत्वा | प्राघूर्णक आत्मनो गच्छं तत्र नयति, एषः श्रुत्वा उपेत्य स्थित उच्यते १॥ ३९१२॥ ||१५१९ (A) १. च्छाऽजतट्टिए- ला.॥ प्रकाराः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy