SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५१७ (B) पुन: कथिते यदि केचिदसद्भूतीभवन्ति तदा ये शेषाः सन्तस्तेऽन्येषां साधूनामागतानां कथयन्ति। ते च बहिस्तिष्ठन्ति प्रतिवृषभे अन्तरपल्ल्यां वा तत्र यां न भोक्ष्यन्ते ॥ ३९०५ ॥ तथा चाहपुण्णो य तेसिं तहि मासकप्पो, अन्नं च दूरे खलु वासजोग्गं। ठायंति तो अंतरपल्लियाए, जं एस काले य न भुंजिहिंती ॥ ३९०६॥ पूर्णः खलु तेषां तत्र [मासकल्प:] वर्षाप्रायोग्यतयाऽसम्भाविते क्षेत्रे । अथवाऽऽषाढशुद्धदशमी अद्यापि दूरे, अन्यच्च वर्षाकालयोग्यं क्षेत्रं दूरे, तत आषाढशुद्धदशमीप्रतीक्षणार्थं यामेष्यति काले न भोक्ष्यते तस्यामन्तरपल्याम् उपलक्षणमेतत् प्रतिवृषभे वा ग्रामे तिष्ठन्ति तत आषाढशुद्धदशम्यां वर्षायोग्ये क्षेत्रे समागच्छन्ति ॥ ३९०६॥ संविग्गबहुलकाले एसा मेरा पुरा य आसी य। इयरबहुले उ संपइ, पविसंति अणागयं चेव ॥ ३९०७॥ १. याम् अन्तर्पल्ली प्रतिवृषभग्रामं वा न मोक्ष्यंते, एष्यद्वर्षासु प्रेक्षितक्षेत्र बर्हिवर्तित्वात् इत्यर्थः॥ . गाथा ३९००-३९०७ वर्षाप्रायोग्योप करणम् ४|१५१७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy