SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५१४ (B) + अत्रेयं मार्गणाअच्छंति संथरे सव्वे, गणि नीति असंथरे। जत्थ तुल्ला भवे दो वी, तत्थिमा होइ मग्गणा ॥ ३८९६॥ यदि तत्र क्षेत्रे संस्तरणं तदा सर्वेऽपि तिष्ठन्ति। अथ सर्वेषामसंस्तरणं तदा असंस्तरे | गणी वृषभो निर्गच्छति, आचार्यस्तिष्ठति । अथ द्वावपि व! तुल्यौ द्वावपि गणिनौ द्वावप्याचार्यों वा तदा तत्रेयं भवति मार्गणा ॥ ३८९६ ॥ तामेवाहनिप्फण्ण तरुण सेहे जुंगियपाय-ऽच्छि-नास-कर-कण्णा। गाथा ४३८९४-३८९९ एमेव संजतीणं, नवरं वुड्डीसु नाणत्तं ॥ ३८९७॥ समुदायेन एकस्य निष्पन्नः परिवारः, एकस्यानिष्पन्नः; यस्य निष्पन्नः स गच्छतु, इतरस्तिष्ठतु। |* मार्गणा अथ द्वयोरपि परिवारो निष्पन्नः, केवलमेकस्य तरुणः, एकस्य वृद्धः; वृद्धास्तिष्ठन्तु, इतरे |१५१४ (B) गच्छन्तु। अथ द्वयोरपि तरुणा वृद्धा वा, नवरमेकस्य शैक्षाः, अपरस्य चिरप्रव्रजिताः, तत्र ये For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy