SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार ___ अष्टासु ऋतुबद्धेषु मासेषु विहरतां वर्षासु विषये क्षेत्रे मार्गणा भवति। क्षेत्रमार्गणाय श्री च निर्गतानां साधूनां क्षेत्रं प्रत्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनम्, तच्च गच्छान्तरागत-प्राघूर्णकसाधुभिराकर्ण्य निजाचार्यसमीपं गत्वा तस्य कथनम्, तत्र नयने सूत्रम् प्रायश्चित्तम्, तत्र गतैः सचित्ते गृह्यमाणे चत्वारो गुरुकाः ॥ ३८७० ॥ दशम उद्देशकः साम्प्रतमेनामेव गाथां विवृणोति जिवाणोति - १५०८ ( ANI उउबद्धे विहरंता, वासाजोग्गं तु पेहए खेत्तं। वत्थव्वा य गता वा, उवेच्च खेत्ता नियत्ता वा ॥ ३८७१ ॥ ऋतुबद्धे काले विहरन्त आचार्या वर्षाप्रायोग्यं क्षेत्रं प्रत्युपेक्षन्ते, वास्तव्या वा क्षेत्रप्रत्युपेक्षणायोपेत्य गताः, यदि वा तस्मात् क्षेत्रान्निवृत्ताः केचित् स्वगच्छसाधवः समागताः ॥ ३८७१ ॥ आलोएंते सोउं, साहंतऽन्ने उ अप्पणो गुरुणो। कहणम्मि होइ मासो, गयाण तेसिं न तं खेत्तं ॥ ३८७२॥ १. उव्वेक्खित्ता- ला.॥ गाथा ३८७१-३८७८ क्षेत्राऽऽभावनविधिः १५०८ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy