SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार-| सूत्रम् दशम उद्देशकः १५०२ (A)|M दृष्टम् एतेन साधुना इदं हिरण्यादि उत्खन्यमानादिकम्, ततो मा एष अन्येषां कथयेत यदि वा एष स्तेनः इति शङ्कया ग्रहणादि ग्रहण-वध-बन्धनादि कुर्यात् ९॥ ३८५१॥ साम्प्रत मवितीर्ण पदव्याख्यानार्थमाहतित्थगर-गिहत्थेहिं, दोहि वि अतिभूमिपविसणमदिन्नं । दारं १० । कीसेदूरमतिगतो ?, असंखडं बंध-वहमादी ॥ ३८५२॥ दारं ११ तः १४।। तीर्थकरेण गृहस्थेन च द्वाभ्यामप्यतिभूमिप्रवेशनमदत्तम्। तत्र तीर्थकरेणादत्तम् "अतिभूमिं न गच्छेज्जा" [दसवै. ५-१-२४] इत्यादिवचनात्, गृहस्थेनाऽप्रीतिकरणात् १० । प्राभृतादिद्वारकलापमाह-'कस्मादेतदूरमयमागतः?' इति गृहस्थः असङ्खडं कलहं कुर्यात् ११ । अतिरोषाद् बन्धवधादिकं च १२-१३-१४॥ ३८५२ ॥ सम्प्रति 'खिंसा'द्वारमाहखिंसेज व जह एए, अलभंत वराग अंतो पविसेंति। दारं १५। गलए घेत्तूण वणम्मि निच्छुभिज्जा हि बाहिरतो ॥ ३८५३॥ दारं १६ । गाथा ३८५२-३८५९ उम्बरातिक्रमणसामाचारी |१५०२ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy