SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १४९९ (B) | गच्छनिर्गतप्रतिमाप्रतिपन्नादिकः सर्वा अपि गुर्विणीवर्जयति । तथा गच्छः गच्छवासी क्षीराहारं बालं वर्जयति, इतरस्तु सर्वमपि बालम् ३॥ ३८४२ ॥ साम्प्रतं "एलुगविक्खंभणे दोसा" इत्यस्य व्याख्यानमाहगच्छगय-निग्गए वा, लहुगा गुरुगा य एलुगा परतो। आणादिणो य दोसा, दुविहा य विराहणा इणमो ॥ ३८४३॥ दारं ४। एलुकाद् उम्बरात् परतः साधुरतिगच्छति, उपलक्षणमेतत्, यदि साधुरेलुकं विष्कम्भयति, आसन्ने वा प्रदेशे एलुकस्य तिष्ठति तदा गच्छ गतस्य प्रायश्चित्तं चत्वारो लघुकाः, गच्छनिर्गतस्य चत्वारो गुरुकाः। तथा आज्ञादयः आज्ञाभङ्गादयो दोषाः द्विविधा च विराधना आत्मविराधना संयमविराधना च इयं वक्ष्यमाणा ॥ ३८४३॥ तामेवाहसंक१ ग्गहणे२ इच्छा३, दुनिविट्ठा४ अवाउडा५ । निहिणु६ क्खणण विरेगे८, तेणे९ अविदिन्न१० पाहुडे११ ॥ ३८४४॥ गाथा ३८३७-३८४४ * भिक्षाग्रहण विधिः |१४९९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy