SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री दशम तापसा उञ्छवृत्तय उदूखले छटितेषु तन्दुलेषु ये परिशाटिता: शालि-तन्दुलादय: तानुच्चित्य रन्धन्ति। खलएत्ति खले धान्ये मर्दिते संव्यूढे च यत् परिशटितं तद् उच्चिन्वन्ति। दव्वीति व्यवहारसूत्रम् धान्यराशेर्यदेकदा उत्पाट्यते तद् गृह्णन्ति, एवमन्यत्रापि प्रतिदिवसम्। दंडत्ति स्वामिनमनुज्ञाप्य यद् धान्यराशेरेकया यष्ट्या उत्पाट्यते तद् गृह्णन्ति, एवमन्यत्रापि प्रतिदिवसम्। संडासए उद्देशकः || इति अङ्गष्ठप्रदेशिनीभ्यां यद् गृह्यते शाल्यादिकं तावन्मानं प्रतिगृहं गृह्णन्ति, यद्यपि बहुकं १४९६ (B)|| पश्यन्ति शाल्यादि तथापि न मुष्टिं भृत्वा गृह्णन्ति। पोत्ती य त्ति स्वामिनमनुज्ञाप्य धान्यराशौ पोतिं क्षिपन्ति तत्र यत् पोतौ लगति तद् गृह्णन्ति, एवमन्यत्रापि। तथा आमं पक्वं वा यच्चरकादयो भिक्षाप्रविष्टा मृगयन्ते। एष भवति द्रव्योञ्छे निक्षेप: ५॥ ३८३२ ॥ सम्प्रति भावोञ्छमाह ३८३१-३८३६ पडिमापडिवन्ने एस भयवमज्ज किर एत्तिया दत्ती। अज्ञातोञ्छआदियति त्ति न नजइ, अन्नाउंछं तवो भणितो ॥ ३८३३॥ स्वरूपम् प्रतिमाप्रतिपन्न एष भगवान् अद्य किल एतावतीर्दत्तीरादत्ते इति न ज्ञायते, तेन || |१४९६ (B) तस्य भगवतस्तपोऽज्ञातोञ्छं भवति ॥ ३८३३॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy