________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इन्द्रियविषयप्रातिलोमिकाः ॥ ३८२८॥
तानेव दर्शयति
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १४९५ (B)
वंदण-सक्कारादी, अणुलोमा१ बंध-वहण पडिलोमा २। ते वि य खमई सव्वे, एत्थं रुक्खेण दिट्ठतो ॥ ३८२९॥ वन्दन-सत्कारादयोऽनुलोमाः। बन्ध-वधप्रभृतयः प्रतिलोमाः, तानपि सर्वान् क्षमते। |* अत्र वृक्षेण दृष्टान्तः ।। ३८२९ ॥ तमेवाह
गाथा वासी-चंदणकप्पो, जह रुक्खो ईय सुह-दुहसमो उ।
३८२५-३८३०
उपसर्गसहने राग-द्दोसविमुक्को, सहई अणुलोम-पडिलोमे ॥ ३८३०॥
दृष्टान्तादिः वासी-चन्दनकल्पा यस्य स वासीचन्दनकल्पः । अथवा कल्पस्तुल्यवाची, ततोऽयमर्थः
|१४९५ (B) १. तेच्चिय-ला.॥
H
For Private And Personal