SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७१५ (A) तेसिं सरिनामा खलु, परियट्टिजंति एंति देवा उ। अंजलिमउलियहत्था, उज्जोवेंता दस दिसातो ॥ ४६४२॥ नामा वरुणा वासं, अरुणा गरुला य बीयगं देंति । आगंतूण य बेंती, संदिसहा किं करोमि? त्ति ॥ ४६४३॥ तेषाम् अरुणोपपातादीनाम् अध्ययनानां ये सदृशनामानः खलु अरुणादयो देवास्ते यदि तान् प्रणिधायाध्ययनानि परावर्त्यन्ते तदा ते अञ्जलिमुकुलितहस्ता दशापि दिश उद्योतयन्तः समागच्छन्ति, समागत्य च किङ्करभूताः पर्युपासते । तथानामानो वरुणाश्च [वासं] गन्धोदकादिवर्ष वर्षन्ति। अरुणा गरुडाश्च बीजकं सुवर्णं ददति प्रत्यासन्नमागत्य च ब्रुवते सन्दिशत, किं कुर्मो वयम्? इति ॥ ४६४२ ॥ ४६४३॥ सूत्रम्- तेरसवासपरियागस्स समणस्स निग्गंथस्स कप्पति उट्ठाणसुए, समुट्ठाणसुए, देविंदपरियावणिए, नागपरियावणियाए ॥ २९॥ १. मु.। तथा नागावरणनामानो अरुणाश्च गन्धोदकादि पु.प्रे ॥२ देवेंदोववाए नाग पु. प्रे. ॥ सूत्र २७-२९ गाथा ४६३९-४६४६ आगमाध्ययनयोग्यवयः १७१५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy