________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सम्प्रति ["पत्त जहंते संभुंणजा य' गा. ४५८४] ति द्वारमाहश्री व्यवहार
दुविहेहि जड्डदोसेहिं, विसुद्धं जो उ उज्झती । सूत्रम्
काया चत्ता भवे तेणं, मासा चत्तारि भारिया ॥ ४६१४॥ दशम उद्देशकः द्विविधेन जड्डदोषेण विशुद्धं य उज्झति तेन कायाः षट् कायाः त्यक्ता भवेयुः न | १७०७ (A)|| संरक्षिताः । तथा तस्य प्रायश्चित्तं चत्वारो गुरुकाः मासाः । एतेन सम्भोजनद्वारं व्याख्यातम् |
॥ ४६१४॥
कहिए सद्दहिए चेव, ओयति पडिग्गहे । मंडलीए उवटुं तु, इमे दोसा य अंतरा ॥ ४६१५॥ षड्जीवनिकाये कथिते श्रद्धिते च पतद्ग्रहे ओयवेंति अवतारयन्ति, पतद्ग्रहे तत्र ||४६०९-४६१७
| जड्डस्वरूपम्: समुद्देशाप्यत इत्यर्थः । एतद् अनुपस्थापितस्य भवति [यदा उपस्थापितः] तदा तं मण्डल्यां समुद्देशयेत् । अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषाः ॥ ४५१५ ।।
१७०७ (A) तानेवाह
गाथा
For Private And Personal