SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सम्प्रति ["पत्त जहंते संभुंणजा य' गा. ४५८४] ति द्वारमाहश्री व्यवहार दुविहेहि जड्डदोसेहिं, विसुद्धं जो उ उज्झती । सूत्रम् काया चत्ता भवे तेणं, मासा चत्तारि भारिया ॥ ४६१४॥ दशम उद्देशकः द्विविधेन जड्डदोषेण विशुद्धं य उज्झति तेन कायाः षट् कायाः त्यक्ता भवेयुः न | १७०७ (A)|| संरक्षिताः । तथा तस्य प्रायश्चित्तं चत्वारो गुरुकाः मासाः । एतेन सम्भोजनद्वारं व्याख्यातम् | ॥ ४६१४॥ कहिए सद्दहिए चेव, ओयति पडिग्गहे । मंडलीए उवटुं तु, इमे दोसा य अंतरा ॥ ४६१५॥ षड्जीवनिकाये कथिते श्रद्धिते च पतद्ग्रहे ओयवेंति अवतारयन्ति, पतद्ग्रहे तत्र ||४६०९-४६१७ | जड्डस्वरूपम्: समुद्देशाप्यत इत्यर्थः । एतद् अनुपस्थापितस्य भवति [यदा उपस्थापितः] तदा तं मण्डल्यां समुद्देशयेत् । अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषाः ॥ ४५१५ ।। १७०७ (A) तानेवाह गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy