SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १७०३ (B) जो जाणइ य जच्चंधो, वन्ने रूवे विअप्पसो । नेत्ते वाऽऽवरिते तस्स, विन्नाणं तं तु चिट्ठइ ॥ ४५९९॥ पासंता वि न याणंति, विसेसं वनमादिणं । बाला अस्सन्निणो चेव, विन्नाणावरियम्मि उ ॥ ४६००॥ यो नाम जात्यन्धः स्पष्टचतुष्टयो वर्णान् रूपाणि च विकल्पशः अनेकप्रकारं जानाति तस्य नेत्रेऽप्यावृते तद् विज्ञानं तिष्ठति, अन्धीकृतोऽपि वर्णविशेषान् रूपविशेषांश्च तथैव । स्पर्शतो जानातीत्यर्थः। तथा बाला असंज्ञिनश्च पश्यन्तोऽपि विज्ञाने आवृते वर्णादीनां विशेषं न जानन्ति। तदेवमिन्द्रियोपघातेऽपि न विज्ञानोपघातः, विज्ञानोपघातेऽपि नेन्द्रियोपघातः- इति विज्ञानेन्द्रिययोर्भेदः, तद्भेदाच्च तदावरणयोरपि भेद इति ज्ञानावरणं दशधा ॥ ४५९९ ॥ ४६०० ॥ साम्प्रतमेकैकेन्द्रियहान्या यद् एकेन्द्रियत्वं पूर्वमुक्तं तद् भावयति . गाथा ४५९३-४६०० आवरणभेदाः १७०३ (B) १. स्पृष्टचक्षुर्वर्णान् -मु. । इदं तु ध्येयं-चक्षुरिन्द्रियं विहाय शेषेन्द्रियचतुष्टयं स्पष्टं यस्य स स्पष्टचतुष्टयः। | यदि वा स्पृष्टचक्षुः स्पर्शचक्षुर्वा तथा च स्पृष्टचक्षुर्वर्णान् इत्यादि चिन्तनीयम्॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy