________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७०० (A)
www.kobatirth.org
शैक्षकस्य तित्रो भूमयो वक्तव्याः, सूत्रोपात्तत्वात् १ । तथा शैक्षा द्विविधाः परिणामका वक्तव्याः२। द्वौ च जड्डौ । तत्र पात्राणि पात्रभूतान् त्यजति दोषा वक्त[ अमीषां ][ अमीषां]व्याः, भोजन च । तथा भूमित्रिकस्य जल- मूक- करणजडुलक्षणस्य विवेकः परित्यागो वक्तव्यः। एष द्वारगाथासङ्क्षेपार्थः ॥ ४५८४ ॥
व्यासार्थस्तु प्रतिद्वारमभिधातव्यः, तत्र प्रथमतो भूमिद्वारमाह
सेहस्स तिन्नि भूमी, जहन्न१ तह मज्झिमा २ य उक्कोसा ३ । इंदि सत्तश्चउमासिया२ य छम्मासिया ३ चेव ॥ ४५८५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
शैक्षकस्य तित्रो भूमयः । तद्यथा - जघन्या १ मध्यमा २ उत्कृष्टा ३ । तत्र जघन्या सप्तरात्रन्दिवा १ मध्यमा चातुर्मासिकी २ उत्कृष्टा षाण्मासिकी ३ । ॥ ४५८५ ॥ पुव्वोवपुराणे, करणजयट्ठा जहन्निया भूमी ।
उक्कोसा दुम्मेहं, पडुच्च अस्सद्दहाणं च ॥ ४५८५ ॥
पूर्वमुपस्थः-उपस्थितः पूर्वोपस्थः, स चासौ पुराणश्च पूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति । इयमत्र भावना - यः पूर्वं प्रव्रज्योत्प्रव्रजितः पश्चात् पुनरपि प्रव्रज्यां
For Private And Personal
܀܀܀܀܀܀
गाथा
४५८५-४५९२ परिणामकादिः
| १७०० (A)