SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७०० (A) www.kobatirth.org शैक्षकस्य तित्रो भूमयो वक्तव्याः, सूत्रोपात्तत्वात् १ । तथा शैक्षा द्विविधाः परिणामका वक्तव्याः२। द्वौ च जड्डौ । तत्र पात्राणि पात्रभूतान् त्यजति दोषा वक्त[ अमीषां ][ अमीषां]व्याः, भोजन च । तथा भूमित्रिकस्य जल- मूक- करणजडुलक्षणस्य विवेकः परित्यागो वक्तव्यः। एष द्वारगाथासङ्क्षेपार्थः ॥ ४५८४ ॥ व्यासार्थस्तु प्रतिद्वारमभिधातव्यः, तत्र प्रथमतो भूमिद्वारमाह सेहस्स तिन्नि भूमी, जहन्न१ तह मज्झिमा २ य उक्कोसा ३ । इंदि सत्तश्चउमासिया२ य छम्मासिया ३ चेव ॥ ४५८५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir शैक्षकस्य तित्रो भूमयः । तद्यथा - जघन्या १ मध्यमा २ उत्कृष्टा ३ । तत्र जघन्या सप्तरात्रन्दिवा १ मध्यमा चातुर्मासिकी २ उत्कृष्टा षाण्मासिकी ३ । ॥ ४५८५ ॥ पुव्वोवपुराणे, करणजयट्ठा जहन्निया भूमी । उक्कोसा दुम्मेहं, पडुच्च अस्सद्दहाणं च ॥ ४५८५ ॥ पूर्वमुपस्थः-उपस्थितः पूर्वोपस्थः, स चासौ पुराणश्च पूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति । इयमत्र भावना - यः पूर्वं प्रव्रज्योत्प्रव्रजितः पश्चात् पुनरपि प्रव्रज्यां For Private And Personal ܀܀܀܀܀܀ गाथा ४५८५-४५९२ परिणामकादिः | १७०० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy