SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arad Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६९१ (B) www.kobatirth.org करोति । अत्र योऽप्रेषितो गत्वा निःशङ्कीकृत्य समागच्छति स प्रथमः पुरुषजातः १ । यस्तु मानेन न गच्छति स द्वितीयः २ । यस्तु मानमपि करोति गणस्य शोधिरपि कर्त्तव्येति व्रजति स तृतीयः ३ । चतुर्थो न गच्छति न च मानं करोति ४ । प्रथम-तृतीयौ सफलौ, तीर्थकराज्ञापरिपालनात् । द्वितीय - चतुर्थावफलौ, तीर्थकराज्ञाभङ्गादिति ॥ ४५५७ ॥ Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम् - चत्तारि पुरिसज्जाया पण्णत्ता । तं जहा - रूवं नामेगे जहइ नो धम्मं १ धम्मं नामेगे जहइ नो रूवं २, एगे रूवं पि जहइ धम्मं पि जहइ ३, एगे नो रूवं जहड़ नो धम्मं जहइ ४ ॥ ९॥ अस्य सम्बन्धमाह siतरसुत्ते, गणसोही एस सुत्तसंबंधो । सोहि त्ति व धम्मो त्ति व, एगट्ठे सो दुहा होइ ॥ ४५५८ ॥ अधस्तने अनन्तरसूत्रे गणस्य शोधिरुक्ता शोधिरिति वा धर्म इति वा एकार्थम् । स च धर्मो द्विधा भवति - रूपतो भावतश्च । ततस्तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः ॥ ४५५८ ।। For Private And Personal सूत्र ७-८ गाथा ४५५४-४५५८ गणशोभा करादिः १६९१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy