SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९० (A) वाचयति, एषः प्रथमः पुरुषः १। द्वितीयो मानं करोति, न तु द्रव्यतो भावतो वा गणस्य सङ्ग्रहम् २ । तृतीयश्च उभयम् ३। चतुर्थो नोभयमिति ४ ॥ ४५५३ ॥ सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा- गणसोहकरे नाम एगे नो माणकरे * १ एगे माणकरे नो गणसोहकरे २, एगे गणसोहकरे वि माणकरे वि ३, एगे नो | गणसोहकरे नो माणकरे ४॥७॥ अत्र भाष्यम्एवं गणसोहम्मि वि, चउरो पुरिसा हवंति नायव्वा । सोभावेंति गणं खलु, इमेहिं ते कारणेहि तु ॥ ४५५४॥ एवम् उक्तेन प्रकारेण गणशोभायामपि कर्त्तव्यायां चत्वारः पुरुषा भवन्ति ज्ञातव्याः। | ते च सूत्रपाठसिद्धा एव। गणशोभाकरो नाम यो गणं शोभयति। ते च गणं शोभापयन्ति खलु एभिः वक्ष्यमाणैः कारणैः प्रयोजनैर्वादादिभिः ॥ ४५५४॥ तानेव वाद्यादीन् दर्शयति सूत्र ७-८ | गाथा ४५५४-४५५८ गणशो करादिः |१६९० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy