SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir + प्रथमो राज्ञा पृष्टः अपृष्टो वा यात्रां शुभाशुभं वा साधयति कथयति, न तु मानं | श्री करोति १ । द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किञ्चित् कथयति २। तृतीयः | व्यवहार पृष्टः साधयति, नापृष्टः ३। चतुर्थः सेवते एव राजानं नेति ४। अत्र द्वौ प्रथम-तृतीयौ | सूत्रम् दशम सफलौ, द्वौ च द्वितीय-चतुर्थावफलौ। एवम् अमुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ | उद्देशकः प्रथम-तृतीयौ सफलौ 'द्वौ च' द्वितीय-चतुर्थावफलौ ज्ञातव्यौ ॥ ४५४९ ॥ ४५५०॥ १६८९ (A) तेषां चतुर्णामपि स्वरूपमाह आहार-उवहि-सयणाइएहिं गच्छस्सुवग्गहं कुणति १ । बितितो माणं २ उभयं, च तइय३ नोभय चउत्थो ४ उ ॥ ४५५१॥ प्रथम आहारोपधि-शयनादिभिर्गच्छस्योपग्रहं करोति न च मानम् १ । द्वितीयो मानम्। |४७-४ तृतीयः उभयं गच्छस्योपग्रहं मानं च ३ । चतुर्थः 'नोभयं' न गच्छस्योपग्रहं नापि मानमिति गणार्थ॥ ४५५१॥ | गणसंग्रहकराः सूत्रम्-चत्तारि पुरिसजाया पन्नता । तं जहा-गणसंगहकरे नाम एगे नो माणकरे | || १, एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरे वि माणकरे वि३, एगे नो || - सूत्र ६-७ गाथा ४|१६८९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy