SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६८६ (A) उज्जेणी सगरायं, नीया (? नियया) गव्वा न सुटु सेवंति । वित्तिअदाणं चोजं, निव्विसया अन्ननिवसेवा ॥ ४५३८॥ धावइ पुरतो तह मग्गतो य सेवइ य आसणं नीयं । भूमीयं पि निसीयइ, इंगियकारी य पढमो उ ॥ ५३९॥ चिक्खल्ले अन्नया पुरओ, उ गतो से एगे नवरि सिच्चंतो । तुटेण तस्स रण्णा, वित्ती उ सुपुक्खला दिण्णा १ ॥ ४५४०॥ यदा कालिकाचार्येण शका आनीतास्तदा उज्जयिन्यां नगर्यां शको राजा जातः। | तस्य निजकाः आत्मीयाः 'एषोऽस्माकं जात्या सदृशः' इति गर्वात् तं राजानं न सुष्ठु | ५३८-४५४६ सेवन्ते। ततो राजा तेषां वृत्तिं नाऽदात्। अवृत्तिकाश्च ते चौर्यं कर्तुं प्रवृत्ताः। ततो राज्ञा . चत्वारः बहुभिर्जनैर्विज्ञप्तेन निर्विषया कृताः। ततस्तैर्देशान्तरं गत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा ॥४५३८ ॥ तत्रैकः पुरुषो राज्ञ आगच्छतो गच्छतश्च पुरतो धावति, तथा मार्गतश्च कदाचिद् |१६८६ (A) धावति। राज्ञश्चोर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते। यद्यपि चोपविष्टस्सन् गाथा पुरूषजाताः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy