SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६८४ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यद् जीतं पार्श्वस्थ-प्रमत्तसंयताचीर्णम्, अत एवाशोधिकरम् । तद् यद्यपि महाजनाचीर्णं तथापि न तेन जीतेन व्यवहारः, तस्याशोधिकरत्वात् । यत् पुनर्जीतं संवेगपरायणेन दान्तेन एकेनाप्याचीर्णं तत् शोधिकरम्, अतस्तेन जीतेन व्यवहारः कर्त्तव्यः ॥ ४५२९ ॥ ४५३० ॥ एवं जहोवइट्ठस्स धीर - विउ देसिय प्पसत्थस्स । नीसंदो ववहारस्स कोइ कहिओ समासेण ॥ ४५३१ ॥ [ जी. भा. ६९६-७] एवम् उक्तेन प्रकारेण पञ्चविधस्य व्यवहारस्य धीरैः- तीर्थकर - गणधरैर्यथाक्रममर्थतः सूत्रतश्च देशितः । विदः - चतुर्दशपूर्वधरास्तैः प्रशस्तः - प्रशंसितः तस्य निष्यन्दः कोऽपि कथितः समासेन, विस्तरेणाभिधातुमशक्यत्वात् ॥ ४५३१ ॥ तथा चाह को वित्रेण वोत्तूण समत्थो निरवसेसिए अत्थे । ववहारे जस्स मुहे, हवेज्ज जीहासयसहस्सं? ॥ ४५३२॥ For Private And Personal सूत्र ४ गाथा |४५३१-४५३७ पुरुषजात् सूत्रम् १६८४ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy