SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhye kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४ श्री व्यवहार दशम यत् कुप्रवचने लोके चापराधविशुद्धये समाचरितं क्षारावगुण्डनं१ हडौ-गुप्तिगृहे प्रवेशनं || २ हड्डमालारोपणं ३ पोट्टेण उदरेण रिङ्गणं ४ तुशब्दात् खरारूढं कृत्वा ग्रामे सर्वतः पर्यटनमिति, सूत्रम् || एवमादि सावधं जीतम्। यत् तु दशविधम् आलोचनादिकं प्रायश्चित्तं तदसावा जीतम्। अपवादतः कदाचित् सावद्यमपि जीतं दद्यात् ॥ ४५२५॥ उद्देशकः तथा चाह१६८३ (A) उस्सण्ण बहूदोसे१, निद्धंधसेर पवयणे य निरवेक्खे ३। एयारिसम्मि पुरिसे, दिज्जइ सावज जीयं पि ॥ ४५२६ ॥ [जी.भा.६९०] उत्सन्नेन प्रायेण बहुदोषे १ निद्धंधसे सर्वथा निर्दये२ तथा प्रवचने प्रवचनविषये | निरपेक्षे ३, एतादृशे पुरुषेऽनवस्थाप्रसङ्गनिवारणाय सावद्यमपि जीतं दीयते ॥ ४५२६ ॥ | संविग्गे पियधम्मे, य अप्पमत्ते य वजभीरुम्मि। ___कम्हिइ पमायखलिए, देयमसावजजीयं तु ॥ ४५२७॥ गाथा ४५२२-४५३० सावद्या| सावद्यजीतम् |१६८३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy