SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhaqa Kendra www.kobatirth.org Acharya Shri Kailashagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६७६ (B) आराधको भवति। अथ तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृशं करोति तदा स आराधको भवति ॥ ४४९६-९८ ॥ धारणाव्यवहारस्यैव पुनरन्यथा प्रकारान्तरमाहवेयावच्चकरो वा, सीसो वा देसहिंडगो वा वि । दुम्मेहत्ता न तरइ, ओहारेउं बहुं जो उ ॥ ४४९९॥ तस्स उ उद्धरिऊणं, अत्थपयाइं तु देंति आयरिया । जेहिं करेति कजं, ओहारेंतो उ सो देसं ॥ ४५००॥ य आचार्याणां वैयावृत्त्यकरो यो वा सम्मतः शिष्यो यस्तु वा देशहिण्डकः देशदर्शनं कुर्वतस्सहाय आसीत् स समस्तं छेदश्रुतार्थं दुर्मेधत्वान्नावधारयितुं शक्नोति ॥४४९९ ॥ ततस्तस्योद्धृत्यानुग्रहाय कानिचिदर्थपदान्याचार्या ददति, यैः स छेदश्रुतस्य || जीतव्यवहारः देशमवधारयन् कार्यं करोति एष धारणाव्यवहारः ॥ ४५०० ॥ |१६७६ (B) १. अवधारेउं- ला.। आहा' पु.प्रे. ।। | गाथा ४४९६-४५०५ * For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy