SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः एएसु धीरपुरिसा, पुरिसज्जाएसु किंचि खलिएसु । रहिए वि धारइत्ता, जहारिहं देंति पच्छित्तं ॥ ४४९०॥ [जी.भा. ६६१] एतेषु अनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किञ्चिद्- मनाक् प्रमादवशतो मूलगुणविषये | || उत्तरगुणविषये वा स्खलितेषु रहितेऽपि' असत्यपि आदिमे व्यवहारत्रये धीरपुरुषा अर्थपदानि | १६७४ (B) कल्प-प्रकल्प-व्यवहारगतानि कानिचिद् धारयित्वा यथार्ह ददति प्रायश्चित्तम् ॥ ४४९० ॥ सम्प्रति 'रहिए वि धारइत्ता' इत्यस्य व्याख्यानमाहरहिए नाम असंते, आइल्लम्मि ववहारतियगम्मि । ताहे विधारइत्ता, वीमसेऊण जं भणियं ॥ ४४९१॥ [जी.भा. ६६२] रहिते नाम असति अविद्यमाने व्यवहारत्रिके सति ततो विधार्य यद् भणितं भवति । किमुक्तं भवति? विमृश्य पूर्वापरपर्यालोचनेन देश-कालाद्यपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य ॥४४९१ ॥ गाथा ४४८९-४४९५ धारणाव्यवहारयोग्यः |१६७४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy