________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashpagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः १६७३ (B)
जम्हा संपहारेउं, ववहारं पउंजती । तम्हा कारणा तेण, नायव्वा संपधारणा ४॥४४८७॥ [जी.भा. ६५६-५८]
उत्-प्राबल्येन उपेत्य वा उद्धृतानामर्थपदानां धारणा उद्धारा उद्धारणा १ । विविधैः प्रकारैर्विशिष्टं वा अर्थम्-उद्धृतमर्थपदं यया धारणया स्मृत्या धारयति सा विधारा विधारणा २॥४४८५॥
तथा सम् शब्द:- एकीभावे, धृ धातुः धरणे, तानि अर्थपदानि आत्मना सह एकभावेन यस्माद् धारयति तस्मात् सा धारणा सन्धारणा भवति ३॥ ४४८६ ॥
तथा
गाथा ४४८१-४४८८
धारणाव्यवहारः
___ यस्मात् सन्धार्य सम्यक्-प्रकर्षणावधार्य व्यवहारं प्रयुङ्क्ते तस्मात् कारणात् तेन शिष्येण सम्प्रधारणा भवति ज्ञातव्या ४॥ ४४८७ ॥
धारणववहारेसो, पउंजियव्वो उ केरिसे पुरिसे ? । भण्णति गुणसंपन्ने, जारिसए तं सुणेहि त्ति ॥ ४४८८॥ [जी.भा. ६५९]
१६७३ (B)
For Private And Personal