SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashpagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६७३ (B) जम्हा संपहारेउं, ववहारं पउंजती । तम्हा कारणा तेण, नायव्वा संपधारणा ४॥४४८७॥ [जी.भा. ६५६-५८] उत्-प्राबल्येन उपेत्य वा उद्धृतानामर्थपदानां धारणा उद्धारा उद्धारणा १ । विविधैः प्रकारैर्विशिष्टं वा अर्थम्-उद्धृतमर्थपदं यया धारणया स्मृत्या धारयति सा विधारा विधारणा २॥४४८५॥ तथा सम् शब्द:- एकीभावे, धृ धातुः धरणे, तानि अर्थपदानि आत्मना सह एकभावेन यस्माद् धारयति तस्मात् सा धारणा सन्धारणा भवति ३॥ ४४८६ ॥ तथा गाथा ४४८१-४४८८ धारणाव्यवहारः ___ यस्मात् सन्धार्य सम्यक्-प्रकर्षणावधार्य व्यवहारं प्रयुङ्क्ते तस्मात् कारणात् तेन शिष्येण सम्प्रधारणा भवति ज्ञातव्या ४॥ ४४८७ ॥ धारणववहारेसो, पउंजियव्वो उ केरिसे पुरिसे ? । भण्णति गुणसंपन्ने, जारिसए तं सुणेहि त्ति ॥ ४४८८॥ [जी.भा. ६५९] १६७३ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy