SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kallashpagarsuri Gyanmandir बिइयस्स य कजस्स य, तहियं चउविंसतिं निसामेत्ता । श्री नमोकारे आउत्ता, भवंतु एवं भणिजासि ॥ ४४८१॥ [जी.भा. ६५२] | व्यवहारसूत्रम् द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिनं चतुर्विंशतिं निशम्य आकर्ण्य तत्रैवं | दशम उद्देशकः ४ सन्दिशन्ति-'नमस्कारे भवन्त आयुक्ता भवन्तु' एवं भणेत् ब्रूयात् ॥ ४४८१ ॥ १६७२ (B) एवं गंतूण तहिं, जहोवएसेण देहि पच्छित्तं । आणाए एस भणितो, ववहारो धीरपुरिसेहिं ॥ ४४८२॥ [जी.भा.६५३] एवम् उक्तप्रकारेणाऽऽचार्यवचनमुपगृह्य तत्र गत्वा यथोपदेशेन ददाति प्रायश्चित्तम्। एष आज्ञया व्यवहारो धीरपुरुषैर्भणितः ॥ ४४८२ ॥ एसाऽऽणाववहारो, जहोवएसं जहक्कम भणितो । धारणववहारं पुण, सुण वच्छ! जहक्कमं वोच्छं ॥ ४४८३॥ [जी.भा. ६५४] |* एष आज्ञाव्यवहारो यथोपदेशं यथाक्रमं भणित: कथितः । अत ऊर्ध्वं धारणा || || व्यवहारो वक्तव्यस्तं यथाक्रममहं वक्ष्ये इति शृणु ॥ ४४८३ ॥ गाथा ४४८१-४४८८ धारणा व्यवहारः १६७२ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy